Declension table of ?peṇat

Deva

MasculineSingularDualPlural
Nominativepeṇan peṇantau peṇantaḥ
Vocativepeṇan peṇantau peṇantaḥ
Accusativepeṇantam peṇantau peṇataḥ
Instrumentalpeṇatā peṇadbhyām peṇadbhiḥ
Dativepeṇate peṇadbhyām peṇadbhyaḥ
Ablativepeṇataḥ peṇadbhyām peṇadbhyaḥ
Genitivepeṇataḥ peṇatoḥ peṇatām
Locativepeṇati peṇatoḥ peṇatsu

Compound peṇat -

Adverb -peṇantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria