Declension table of ?peṇantī

Deva

FeminineSingularDualPlural
Nominativepeṇantī peṇantyau peṇantyaḥ
Vocativepeṇanti peṇantyau peṇantyaḥ
Accusativepeṇantīm peṇantyau peṇantīḥ
Instrumentalpeṇantyā peṇantībhyām peṇantībhiḥ
Dativepeṇantyai peṇantībhyām peṇantībhyaḥ
Ablativepeṇantyāḥ peṇantībhyām peṇantībhyaḥ
Genitivepeṇantyāḥ peṇantyoḥ peṇantīnām
Locativepeṇantyām peṇantyoḥ peṇantīṣu

Compound peṇanti - peṇantī -

Adverb -peṇanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria