सुबन्तावली ?पञ्जिकाप्रदीप

Roma

पुमान्एकद्विबहु
प्रथमापञ्जिकाप्रदीपः पञ्जिकाप्रदीपौ पञ्जिकाप्रदीपाः
सम्बोधनम्पञ्जिकाप्रदीप पञ्जिकाप्रदीपौ पञ्जिकाप्रदीपाः
द्वितीयापञ्जिकाप्रदीपम् पञ्जिकाप्रदीपौ पञ्जिकाप्रदीपान्
तृतीयापञ्जिकाप्रदीपेन पञ्जिकाप्रदीपाभ्याम् पञ्जिकाप्रदीपैः पञ्जिकाप्रदीपेभिः
चतुर्थीपञ्जिकाप्रदीपाय पञ्जिकाप्रदीपाभ्याम् पञ्जिकाप्रदीपेभ्यः
पञ्चमीपञ्जिकाप्रदीपात् पञ्जिकाप्रदीपाभ्याम् पञ्जिकाप्रदीपेभ्यः
षष्ठीपञ्जिकाप्रदीपस्य पञ्जिकाप्रदीपयोः पञ्जिकाप्रदीपानाम्
सप्तमीपञ्जिकाप्रदीपे पञ्जिकाप्रदीपयोः पञ्जिकाप्रदीपेषु

समास पञ्जिकाप्रदीप

अव्यय ॰पञ्जिकाप्रदीपम् ॰पञ्जिकाप्रदीपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria