सुबन्तावली ?पञ्जरशुक

Roma

पुमान्एकद्विबहु
प्रथमापञ्जरशुकः पञ्जरशुकौ पञ्जरशुकाः
सम्बोधनम्पञ्जरशुक पञ्जरशुकौ पञ्जरशुकाः
द्वितीयापञ्जरशुकम् पञ्जरशुकौ पञ्जरशुकान्
तृतीयापञ्जरशुकेन पञ्जरशुकाभ्याम् पञ्जरशुकैः पञ्जरशुकेभिः
चतुर्थीपञ्जरशुकाय पञ्जरशुकाभ्याम् पञ्जरशुकेभ्यः
पञ्चमीपञ्जरशुकात् पञ्जरशुकाभ्याम् पञ्जरशुकेभ्यः
षष्ठीपञ्जरशुकस्य पञ्जरशुकयोः पञ्जरशुकानाम्
सप्तमीपञ्जरशुके पञ्जरशुकयोः पञ्जरशुकेषु

समास पञ्जरशुक

अव्यय ॰पञ्जरशुकम् ॰पञ्जरशुकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria