सुबन्तावली ?पञ्चशिखीकृत

Roma

पुमान्एकद्विबहु
प्रथमापञ्चशिखीकृतः पञ्चशिखीकृतौ पञ्चशिखीकृताः
सम्बोधनम्पञ्चशिखीकृत पञ्चशिखीकृतौ पञ्चशिखीकृताः
द्वितीयापञ्चशिखीकृतम् पञ्चशिखीकृतौ पञ्चशिखीकृतान्
तृतीयापञ्चशिखीकृतेन पञ्चशिखीकृताभ्याम् पञ्चशिखीकृतैः पञ्चशिखीकृतेभिः
चतुर्थीपञ्चशिखीकृताय पञ्चशिखीकृताभ्याम् पञ्चशिखीकृतेभ्यः
पञ्चमीपञ्चशिखीकृतात् पञ्चशिखीकृताभ्याम् पञ्चशिखीकृतेभ्यः
षष्ठीपञ्चशिखीकृतस्य पञ्चशिखीकृतयोः पञ्चशिखीकृतानाम्
सप्तमीपञ्चशिखीकृते पञ्चशिखीकृतयोः पञ्चशिखीकृतेषु

समास पञ्चशिखीकृत

अव्यय ॰पञ्चशिखीकृतम् ॰पञ्चशिखीकृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria