Declension table of pañcaviṣaya

Deva

MasculineSingularDualPlural
Nominativepañcaviṣayaḥ pañcaviṣayau pañcaviṣayāḥ
Vocativepañcaviṣaya pañcaviṣayau pañcaviṣayāḥ
Accusativepañcaviṣayam pañcaviṣayau pañcaviṣayān
Instrumentalpañcaviṣayeṇa pañcaviṣayābhyām pañcaviṣayaiḥ
Dativepañcaviṣayāya pañcaviṣayābhyām pañcaviṣayebhyaḥ
Ablativepañcaviṣayāt pañcaviṣayābhyām pañcaviṣayebhyaḥ
Genitivepañcaviṣayasya pañcaviṣayayoḥ pañcaviṣayāṇām
Locativepañcaviṣaye pañcaviṣayayoḥ pañcaviṣayeṣu

Compound pañcaviṣaya -

Adverb -pañcaviṣayam -pañcaviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria