Declension table of pañcaviṃśīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pañcaviṃśī | pañcaviṃśyau | pañcaviṃśyaḥ |
Vocative | pañcaviṃśi | pañcaviṃśyau | pañcaviṃśyaḥ |
Accusative | pañcaviṃśīm | pañcaviṃśyau | pañcaviṃśīḥ |
Instrumental | pañcaviṃśyā | pañcaviṃśībhyām | pañcaviṃśībhiḥ |
Dative | pañcaviṃśyai | pañcaviṃśībhyām | pañcaviṃśībhyaḥ |
Ablative | pañcaviṃśyāḥ | pañcaviṃśībhyām | pañcaviṃśībhyaḥ |
Genitive | pañcaviṃśyāḥ | pañcaviṃśyoḥ | pañcaviṃśīnām |
Locative | pañcaviṃśyām | pañcaviṃśyoḥ | pañcaviṃśīṣu |