सुबन्तावली ?पञ्चविंशतिम

Roma

पुमान्एकद्विबहु
प्रथमापञ्चविंशतिमः पञ्चविंशतिमौ पञ्चविंशतिमाः
सम्बोधनम्पञ्चविंशतिम पञ्चविंशतिमौ पञ्चविंशतिमाः
द्वितीयापञ्चविंशतिमम् पञ्चविंशतिमौ पञ्चविंशतिमान्
तृतीयापञ्चविंशतिमेन पञ्चविंशतिमाभ्याम् पञ्चविंशतिमैः पञ्चविंशतिमेभिः
चतुर्थीपञ्चविंशतिमाय पञ्चविंशतिमाभ्याम् पञ्चविंशतिमेभ्यः
पञ्चमीपञ्चविंशतिमात् पञ्चविंशतिमाभ्याम् पञ्चविंशतिमेभ्यः
षष्ठीपञ्चविंशतिमस्य पञ्चविंशतिमयोः पञ्चविंशतिमानाम्
सप्तमीपञ्चविंशतिमे पञ्चविंशतिमयोः पञ्चविंशतिमेषु

समास पञ्चविंशतिम

अव्यय ॰पञ्चविंशतिमम् ॰पञ्चविंशतिमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria