Declension table of pañcaviṃśatikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pañcaviṃśatikā | pañcaviṃśatike | pañcaviṃśatikāḥ |
Vocative | pañcaviṃśatike | pañcaviṃśatike | pañcaviṃśatikāḥ |
Accusative | pañcaviṃśatikām | pañcaviṃśatike | pañcaviṃśatikāḥ |
Instrumental | pañcaviṃśatikayā | pañcaviṃśatikābhyām | pañcaviṃśatikābhiḥ |
Dative | pañcaviṃśatikāyai | pañcaviṃśatikābhyām | pañcaviṃśatikābhyaḥ |
Ablative | pañcaviṃśatikāyāḥ | pañcaviṃśatikābhyām | pañcaviṃśatikābhyaḥ |
Genitive | pañcaviṃśatikāyāḥ | pañcaviṃśatikayoḥ | pañcaviṃśatikānām |
Locative | pañcaviṃśatikāyām | pañcaviṃśatikayoḥ | pañcaviṃśatikāsu |