सुबन्तावली ?पञ्चत्रिन्शत्पीठिका

Roma

स्त्रीएकद्विबहु
प्रथमापञ्चत्रिन्शत्पीठिका पञ्चत्रिन्शत्पीठिके पञ्चत्रिन्शत्पीठिकाः
सम्बोधनम्पञ्चत्रिन्शत्पीठिके पञ्चत्रिन्शत्पीठिके पञ्चत्रिन्शत्पीठिकाः
द्वितीयापञ्चत्रिन्शत्पीठिकाम् पञ्चत्रिन्शत्पीठिके पञ्चत्रिन्शत्पीठिकाः
तृतीयापञ्चत्रिन्शत्पीठिकया पञ्चत्रिन्शत्पीठिकाभ्याम् पञ्चत्रिन्शत्पीठिकाभिः
चतुर्थीपञ्चत्रिन्शत्पीठिकायै पञ्चत्रिन्शत्पीठिकाभ्याम् पञ्चत्रिन्शत्पीठिकाभ्यः
पञ्चमीपञ्चत्रिन्शत्पीठिकायाः पञ्चत्रिन्शत्पीठिकाभ्याम् पञ्चत्रिन्शत्पीठिकाभ्यः
षष्ठीपञ्चत्रिन्शत्पीठिकायाः पञ्चत्रिन्शत्पीठिकयोः पञ्चत्रिन्शत्पीठिकानाम्
सप्तमीपञ्चत्रिन्शत्पीठिकायाम् पञ्चत्रिन्शत्पीठिकयोः पञ्चत्रिन्शत्पीठिकासु

अव्यय ॰पञ्चत्रिन्शत्पीठिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria