सुबन्तावली ?पञ्चतयी

Roma

स्त्रीएकद्विबहु
प्रथमापञ्चतयी पञ्चतय्यौ पञ्चतय्यः
सम्बोधनम्पञ्चतयि पञ्चतय्यौ पञ्चतय्यः
द्वितीयापञ्चतयीम् पञ्चतय्यौ पञ्चतयीः
तृतीयापञ्चतय्या पञ्चतयीभ्याम् पञ्चतयीभिः
चतुर्थीपञ्चतय्यै पञ्चतयीभ्याम् पञ्चतयीभ्यः
पञ्चमीपञ्चतय्याः पञ्चतयीभ्याम् पञ्चतयीभ्यः
षष्ठीपञ्चतय्याः पञ्चतय्योः पञ्चतयीनाम्
सप्तमीपञ्चतय्याम् पञ्चतय्योः पञ्चतयीषु

समास पञ्चतयि पञ्चतयी

अव्यय ॰पञ्चतयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria