सुबन्तावली ?पञ्चतन्त्रकाव्यदर्पण

Roma

पुमान्एकद्विबहु
प्रथमापञ्चतन्त्रकाव्यदर्पणः पञ्चतन्त्रकाव्यदर्पणौ पञ्चतन्त्रकाव्यदर्पणाः
सम्बोधनम्पञ्चतन्त्रकाव्यदर्पण पञ्चतन्त्रकाव्यदर्पणौ पञ्चतन्त्रकाव्यदर्पणाः
द्वितीयापञ्चतन्त्रकाव्यदर्पणम् पञ्चतन्त्रकाव्यदर्पणौ पञ्चतन्त्रकाव्यदर्पणान्
तृतीयापञ्चतन्त्रकाव्यदर्पणेन पञ्चतन्त्रकाव्यदर्पणाभ्याम् पञ्चतन्त्रकाव्यदर्पणैः पञ्चतन्त्रकाव्यदर्पणेभिः
चतुर्थीपञ्चतन्त्रकाव्यदर्पणाय पञ्चतन्त्रकाव्यदर्पणाभ्याम् पञ्चतन्त्रकाव्यदर्पणेभ्यः
पञ्चमीपञ्चतन्त्रकाव्यदर्पणात् पञ्चतन्त्रकाव्यदर्पणाभ्याम् पञ्चतन्त्रकाव्यदर्पणेभ्यः
षष्ठीपञ्चतन्त्रकाव्यदर्पणस्य पञ्चतन्त्रकाव्यदर्पणयोः पञ्चतन्त्रकाव्यदर्पणानाम्
सप्तमीपञ्चतन्त्रकाव्यदर्पणे पञ्चतन्त्रकाव्यदर्पणयोः पञ्चतन्त्रकाव्यदर्पणेषु

समास पञ्चतन्त्रकाव्यदर्पण

अव्यय ॰पञ्चतन्त्रकाव्यदर्पणम् ॰पञ्चतन्त्रकाव्यदर्पणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria