Declension table of ?pañcatāra

Deva

MasculineSingularDualPlural
Nominativepañcatāraḥ pañcatārau pañcatārāḥ
Vocativepañcatāra pañcatārau pañcatārāḥ
Accusativepañcatāram pañcatārau pañcatārān
Instrumentalpañcatāreṇa pañcatārābhyām pañcatāraiḥ pañcatārebhiḥ
Dativepañcatārāya pañcatārābhyām pañcatārebhyaḥ
Ablativepañcatārāt pañcatārābhyām pañcatārebhyaḥ
Genitivepañcatārasya pañcatārayoḥ pañcatārāṇām
Locativepañcatāre pañcatārayoḥ pañcatāreṣu

Compound pañcatāra -

Adverb -pañcatāram -pañcatārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria