सुबन्तावली ?पञ्चसिद्धौषधिक

Roma

पुमान्एकद्विबहु
प्रथमापञ्चसिद्धौषधिकः पञ्चसिद्धौषधिकौ पञ्चसिद्धौषधिकाः
सम्बोधनम्पञ्चसिद्धौषधिक पञ्चसिद्धौषधिकौ पञ्चसिद्धौषधिकाः
द्वितीयापञ्चसिद्धौषधिकम् पञ्चसिद्धौषधिकौ पञ्चसिद्धौषधिकान्
तृतीयापञ्चसिद्धौषधिकेन पञ्चसिद्धौषधिकाभ्याम् पञ्चसिद्धौषधिकैः पञ्चसिद्धौषधिकेभिः
चतुर्थीपञ्चसिद्धौषधिकाय पञ्चसिद्धौषधिकाभ्याम् पञ्चसिद्धौषधिकेभ्यः
पञ्चमीपञ्चसिद्धौषधिकात् पञ्चसिद्धौषधिकाभ्याम् पञ्चसिद्धौषधिकेभ्यः
षष्ठीपञ्चसिद्धौषधिकस्य पञ्चसिद्धौषधिकयोः पञ्चसिद्धौषधिकानाम्
सप्तमीपञ्चसिद्धौषधिके पञ्चसिद्धौषधिकयोः पञ्चसिद्धौषधिकेषु

समास पञ्चसिद्धौषधिक

अव्यय ॰पञ्चसिद्धौषधिकम् ॰पञ्चसिद्धौषधिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria