सुबन्तावली ?पञ्चसिद्धान्त

Roma

पुमान्एकद्विबहु
प्रथमापञ्चसिद्धान्तः पञ्चसिद्धान्तौ पञ्चसिद्धान्ताः
सम्बोधनम्पञ्चसिद्धान्त पञ्चसिद्धान्तौ पञ्चसिद्धान्ताः
द्वितीयापञ्चसिद्धान्तम् पञ्चसिद्धान्तौ पञ्चसिद्धान्तान्
तृतीयापञ्चसिद्धान्तेन पञ्चसिद्धान्ताभ्याम् पञ्चसिद्धान्तैः पञ्चसिद्धान्तेभिः
चतुर्थीपञ्चसिद्धान्ताय पञ्चसिद्धान्ताभ्याम् पञ्चसिद्धान्तेभ्यः
पञ्चमीपञ्चसिद्धान्तात् पञ्चसिद्धान्ताभ्याम् पञ्चसिद्धान्तेभ्यः
षष्ठीपञ्चसिद्धान्तस्य पञ्चसिद्धान्तयोः पञ्चसिद्धान्तानाम्
सप्तमीपञ्चसिद्धान्ते पञ्चसिद्धान्तयोः पञ्चसिद्धान्तेषु

समास पञ्चसिद्धान्त

अव्यय ॰पञ्चसिद्धान्तम् ॰पञ्चसिद्धान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria