सुबन्तावली ?पञ्चसत्त्र

Roma

नपुंसकम्एकद्विबहु
प्रथमापञ्चसत्त्रम् पञ्चसत्त्रे पञ्चसत्त्राणि
सम्बोधनम्पञ्चसत्त्र पञ्चसत्त्रे पञ्चसत्त्राणि
द्वितीयापञ्चसत्त्रम् पञ्चसत्त्रे पञ्चसत्त्राणि
तृतीयापञ्चसत्त्रेण पञ्चसत्त्राभ्याम् पञ्चसत्त्रैः
चतुर्थीपञ्चसत्त्राय पञ्चसत्त्राभ्याम् पञ्चसत्त्रेभ्यः
पञ्चमीपञ्चसत्त्रात् पञ्चसत्त्राभ्याम् पञ्चसत्त्रेभ्यः
षष्ठीपञ्चसत्त्रस्य पञ्चसत्त्रयोः पञ्चसत्त्राणाम्
सप्तमीपञ्चसत्त्रे पञ्चसत्त्रयोः पञ्चसत्त्रेषु

समास पञ्चसत्त्र

अव्यय ॰पञ्चसत्त्रम् ॰पञ्चसत्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria