Declension table of pañcasaptatitamīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pañcasaptatitamī | pañcasaptatitamyau | pañcasaptatitamyaḥ |
Vocative | pañcasaptatitami | pañcasaptatitamyau | pañcasaptatitamyaḥ |
Accusative | pañcasaptatitamīm | pañcasaptatitamyau | pañcasaptatitamīḥ |
Instrumental | pañcasaptatitamyā | pañcasaptatitamībhyām | pañcasaptatitamībhiḥ |
Dative | pañcasaptatitamyai | pañcasaptatitamībhyām | pañcasaptatitamībhyaḥ |
Ablative | pañcasaptatitamyāḥ | pañcasaptatitamībhyām | pañcasaptatitamībhyaḥ |
Genitive | pañcasaptatitamyāḥ | pañcasaptatitamyoḥ | pañcasaptatitamīnām |
Locative | pañcasaptatitamyām | pañcasaptatitamyoḥ | pañcasaptatitamīṣu |