सुबन्तावली पञ्चसप्ततितम

Roma

नपुंसकम्एकद्विबहु
प्रथमापञ्चसप्ततितमम् पञ्चसप्ततितमे पञ्चसप्ततितमानि
सम्बोधनम्पञ्चसप्ततितम पञ्चसप्ततितमे पञ्चसप्ततितमानि
द्वितीयापञ्चसप्ततितमम् पञ्चसप्ततितमे पञ्चसप्ततितमानि
तृतीयापञ्चसप्ततितमेन पञ्चसप्ततितमाभ्याम् पञ्चसप्ततितमैः
चतुर्थीपञ्चसप्ततितमाय पञ्चसप्ततितमाभ्याम् पञ्चसप्ततितमेभ्यः
पञ्चमीपञ्चसप्ततितमात् पञ्चसप्ततितमाभ्याम् पञ्चसप्ततितमेभ्यः
षष्ठीपञ्चसप्ततितमस्य पञ्चसप्ततितमयोः पञ्चसप्ततितमानाम्
सप्तमीपञ्चसप्ततितमे पञ्चसप्ततितमयोः पञ्चसप्ततितमेषु

समास पञ्चसप्ततितम

अव्यय ॰पञ्चसप्ततितमम् ॰पञ्चसप्ततितमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria