सुबन्तावली ?पञ्चप्राणाहुतिखण्ड

Roma

पुमान्एकद्विबहु
प्रथमापञ्चप्राणाहुतिखण्डः पञ्चप्राणाहुतिखण्डौ पञ्चप्राणाहुतिखण्डाः
सम्बोधनम्पञ्चप्राणाहुतिखण्ड पञ्चप्राणाहुतिखण्डौ पञ्चप्राणाहुतिखण्डाः
द्वितीयापञ्चप्राणाहुतिखण्डम् पञ्चप्राणाहुतिखण्डौ पञ्चप्राणाहुतिखण्डान्
तृतीयापञ्चप्राणाहुतिखण्डेन पञ्चप्राणाहुतिखण्डाभ्याम् पञ्चप्राणाहुतिखण्डैः पञ्चप्राणाहुतिखण्डेभिः
चतुर्थीपञ्चप्राणाहुतिखण्डाय पञ्चप्राणाहुतिखण्डाभ्याम् पञ्चप्राणाहुतिखण्डेभ्यः
पञ्चमीपञ्चप्राणाहुतिखण्डात् पञ्चप्राणाहुतिखण्डाभ्याम् पञ्चप्राणाहुतिखण्डेभ्यः
षष्ठीपञ्चप्राणाहुतिखण्डस्य पञ्चप्राणाहुतिखण्डयोः पञ्चप्राणाहुतिखण्डानाम्
सप्तमीपञ्चप्राणाहुतिखण्डे पञ्चप्राणाहुतिखण्डयोः पञ्चप्राणाहुतिखण्डेषु

समास पञ्चप्राणाहुतिखण्ड

अव्यय ॰पञ्चप्राणाहुतिखण्डम् ॰पञ्चप्राणाहुतिखण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria