सुबन्तावली ?पञ्चपञ्चाशत्तमीRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | पञ्चपञ्चाशत्तमी | पञ्चपञ्चाशत्तम्यौ | पञ्चपञ्चाशत्तम्यः |
सम्बोधनम् | पञ्चपञ्चाशत्तमि | पञ्चपञ्चाशत्तम्यौ | पञ्चपञ्चाशत्तम्यः |
द्वितीया | पञ्चपञ्चाशत्तमीम् | पञ्चपञ्चाशत्तम्यौ | पञ्चपञ्चाशत्तमीः |
तृतीया | पञ्चपञ्चाशत्तम्या | पञ्चपञ्चाशत्तमीभ्याम् | पञ्चपञ्चाशत्तमीभिः |
चतुर्थी | पञ्चपञ्चाशत्तम्यै | पञ्चपञ्चाशत्तमीभ्याम् | पञ्चपञ्चाशत्तमीभ्यः |
पञ्चमी | पञ्चपञ्चाशत्तम्याः | पञ्चपञ्चाशत्तमीभ्याम् | पञ्चपञ्चाशत्तमीभ्यः |
षष्ठी | पञ्चपञ्चाशत्तम्याः | पञ्चपञ्चाशत्तम्योः | पञ्चपञ्चाशत्तमीनाम् |
सप्तमी | पञ्चपञ्चाशत्तम्याम् | पञ्चपञ्चाशत्तम्योः | पञ्चपञ्चाशत्तमीषु |