Declension table of ?pañcapakṣin

Deva

MasculineSingularDualPlural
Nominativepañcapakṣī pañcapakṣiṇau pañcapakṣiṇaḥ
Vocativepañcapakṣin pañcapakṣiṇau pañcapakṣiṇaḥ
Accusativepañcapakṣiṇam pañcapakṣiṇau pañcapakṣiṇaḥ
Instrumentalpañcapakṣiṇā pañcapakṣibhyām pañcapakṣibhiḥ
Dativepañcapakṣiṇe pañcapakṣibhyām pañcapakṣibhyaḥ
Ablativepañcapakṣiṇaḥ pañcapakṣibhyām pañcapakṣibhyaḥ
Genitivepañcapakṣiṇaḥ pañcapakṣiṇoḥ pañcapakṣiṇām
Locativepañcapakṣiṇi pañcapakṣiṇoḥ pañcapakṣiṣu

Compound pañcapakṣi -

Adverb -pañcapakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria