सुबन्तावली ?पञ्चनदतीर्थ

Roma

नपुंसकम्एकद्विबहु
प्रथमापञ्चनदतीर्थम् पञ्चनदतीर्थे पञ्चनदतीर्थानि
सम्बोधनम्पञ्चनदतीर्थ पञ्चनदतीर्थे पञ्चनदतीर्थानि
द्वितीयापञ्चनदतीर्थम् पञ्चनदतीर्थे पञ्चनदतीर्थानि
तृतीयापञ्चनदतीर्थेन पञ्चनदतीर्थाभ्याम् पञ्चनदतीर्थैः
चतुर्थीपञ्चनदतीर्थाय पञ्चनदतीर्थाभ्याम् पञ्चनदतीर्थेभ्यः
पञ्चमीपञ्चनदतीर्थात् पञ्चनदतीर्थाभ्याम् पञ्चनदतीर्थेभ्यः
षष्ठीपञ्चनदतीर्थस्य पञ्चनदतीर्थयोः पञ्चनदतीर्थानाम्
सप्तमीपञ्चनदतीर्थे पञ्चनदतीर्थयोः पञ्चनदतीर्थेषु

समास पञ्चनदतीर्थ

अव्यय ॰पञ्चनदतीर्थम् ॰पञ्चनदतीर्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria