सुबन्तावली ?पञ्चमिथ्यात्वटीका

Roma

स्त्रीएकद्विबहु
प्रथमापञ्चमिथ्यात्वटीका पञ्चमिथ्यात्वटीके पञ्चमिथ्यात्वटीकाः
सम्बोधनम्पञ्चमिथ्यात्वटीके पञ्चमिथ्यात्वटीके पञ्चमिथ्यात्वटीकाः
द्वितीयापञ्चमिथ्यात्वटीकाम् पञ्चमिथ्यात्वटीके पञ्चमिथ्यात्वटीकाः
तृतीयापञ्चमिथ्यात्वटीकया पञ्चमिथ्यात्वटीकाभ्याम् पञ्चमिथ्यात्वटीकाभिः
चतुर्थीपञ्चमिथ्यात्वटीकायै पञ्चमिथ्यात्वटीकाभ्याम् पञ्चमिथ्यात्वटीकाभ्यः
पञ्चमीपञ्चमिथ्यात्वटीकायाः पञ्चमिथ्यात्वटीकाभ्याम् पञ्चमिथ्यात्वटीकाभ्यः
षष्ठीपञ्चमिथ्यात्वटीकायाः पञ्चमिथ्यात्वटीकयोः पञ्चमिथ्यात्वटीकानाम्
सप्तमीपञ्चमिथ्यात्वटीकायाम् पञ्चमिथ्यात्वटीकयोः पञ्चमिथ्यात्वटीकासु

अव्यय ॰पञ्चमिथ्यात्वटीकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria