सुबन्तावली ?पञ्चमन्त्रतनु

Roma

पुमान्एकद्विबहु
प्रथमापञ्चमन्त्रतनुः पञ्चमन्त्रतनू पञ्चमन्त्रतनवः
सम्बोधनम्पञ्चमन्त्रतनो पञ्चमन्त्रतनू पञ्चमन्त्रतनवः
द्वितीयापञ्चमन्त्रतनुम् पञ्चमन्त्रतनू पञ्चमन्त्रतनून्
तृतीयापञ्चमन्त्रतनुना पञ्चमन्त्रतनुभ्याम् पञ्चमन्त्रतनुभिः
चतुर्थीपञ्चमन्त्रतनवे पञ्चमन्त्रतनुभ्याम् पञ्चमन्त्रतनुभ्यः
पञ्चमीपञ्चमन्त्रतनोः पञ्चमन्त्रतनुभ्याम् पञ्चमन्त्रतनुभ्यः
षष्ठीपञ्चमन्त्रतनोः पञ्चमन्त्रतन्वोः पञ्चमन्त्रतनूनाम्
सप्तमीपञ्चमन्त्रतनौ पञ्चमन्त्रतन्वोः पञ्चमन्त्रतनुषु

समास पञ्चमन्त्रतनु

अव्यय ॰पञ्चमन्त्रतनु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria