Declension table of ?pañcamāṣika

Deva

MasculineSingularDualPlural
Nominativepañcamāṣikaḥ pañcamāṣikau pañcamāṣikāḥ
Vocativepañcamāṣika pañcamāṣikau pañcamāṣikāḥ
Accusativepañcamāṣikam pañcamāṣikau pañcamāṣikān
Instrumentalpañcamāṣikeṇa pañcamāṣikābhyām pañcamāṣikaiḥ pañcamāṣikebhiḥ
Dativepañcamāṣikāya pañcamāṣikābhyām pañcamāṣikebhyaḥ
Ablativepañcamāṣikāt pañcamāṣikābhyām pañcamāṣikebhyaḥ
Genitivepañcamāṣikasya pañcamāṣikayoḥ pañcamāṣikāṇām
Locativepañcamāṣike pañcamāṣikayoḥ pañcamāṣikeṣu

Compound pañcamāṣika -

Adverb -pañcamāṣikam -pañcamāṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria