Declension table of ?pañcamāṣaka

Deva

MasculineSingularDualPlural
Nominativepañcamāṣakaḥ pañcamāṣakau pañcamāṣakāḥ
Vocativepañcamāṣaka pañcamāṣakau pañcamāṣakāḥ
Accusativepañcamāṣakam pañcamāṣakau pañcamāṣakān
Instrumentalpañcamāṣakeṇa pañcamāṣakābhyām pañcamāṣakaiḥ pañcamāṣakebhiḥ
Dativepañcamāṣakāya pañcamāṣakābhyām pañcamāṣakebhyaḥ
Ablativepañcamāṣakāt pañcamāṣakābhyām pañcamāṣakebhyaḥ
Genitivepañcamāṣakasya pañcamāṣakayoḥ pañcamāṣakāṇām
Locativepañcamāṣake pañcamāṣakayoḥ pañcamāṣakeṣu

Compound pañcamāṣaka -

Adverb -pañcamāṣakam -pañcamāṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria