सुबन्तावली ?पञ्चलक्षणीविवेचन

Roma

नपुंसकम्एकद्विबहु
प्रथमापञ्चलक्षणीविवेचनम् पञ्चलक्षणीविवेचने पञ्चलक्षणीविवेचनानि
सम्बोधनम्पञ्चलक्षणीविवेचन पञ्चलक्षणीविवेचने पञ्चलक्षणीविवेचनानि
द्वितीयापञ्चलक्षणीविवेचनम् पञ्चलक्षणीविवेचने पञ्चलक्षणीविवेचनानि
तृतीयापञ्चलक्षणीविवेचनेन पञ्चलक्षणीविवेचनाभ्याम् पञ्चलक्षणीविवेचनैः
चतुर्थीपञ्चलक्षणीविवेचनाय पञ्चलक्षणीविवेचनाभ्याम् पञ्चलक्षणीविवेचनेभ्यः
पञ्चमीपञ्चलक्षणीविवेचनात् पञ्चलक्षणीविवेचनाभ्याम् पञ्चलक्षणीविवेचनेभ्यः
षष्ठीपञ्चलक्षणीविवेचनस्य पञ्चलक्षणीविवेचनयोः पञ्चलक्षणीविवेचनानाम्
सप्तमीपञ्चलक्षणीविवेचने पञ्चलक्षणीविवेचनयोः पञ्चलक्षणीविवेचनेषु

समास पञ्चलक्षणीविवेचन

अव्यय ॰पञ्चलक्षणीविवेचनम् ॰पञ्चलक्षणीविवेचनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria