सुबन्तावली ?पञ्चक्रोशमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमापञ्चक्रोशमाहात्म्यम् पञ्चक्रोशमाहात्म्ये पञ्चक्रोशमाहात्म्यानि
सम्बोधनम्पञ्चक्रोशमाहात्म्य पञ्चक्रोशमाहात्म्ये पञ्चक्रोशमाहात्म्यानि
द्वितीयापञ्चक्रोशमाहात्म्यम् पञ्चक्रोशमाहात्म्ये पञ्चक्रोशमाहात्म्यानि
तृतीयापञ्चक्रोशमाहात्म्येन पञ्चक्रोशमाहात्म्याभ्याम् पञ्चक्रोशमाहात्म्यैः
चतुर्थीपञ्चक्रोशमाहात्म्याय पञ्चक्रोशमाहात्म्याभ्याम् पञ्चक्रोशमाहात्म्येभ्यः
पञ्चमीपञ्चक्रोशमाहात्म्यात् पञ्चक्रोशमाहात्म्याभ्याम् पञ्चक्रोशमाहात्म्येभ्यः
षष्ठीपञ्चक्रोशमाहात्म्यस्य पञ्चक्रोशमाहात्म्ययोः पञ्चक्रोशमाहात्म्यानाम्
सप्तमीपञ्चक्रोशमाहात्म्ये पञ्चक्रोशमाहात्म्ययोः पञ्चक्रोशमाहात्म्येषु

समास पञ्चक्रोशमाहात्म्य

अव्यय ॰पञ्चक्रोशमाहात्म्यम् ॰पञ्चक्रोशमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria