सुबन्तावली ?पञ्चकापित्थ

Roma

पुमान्एकद्विबहु
प्रथमापञ्चकापित्थः पञ्चकापित्थौ पञ्चकापित्थाः
सम्बोधनम्पञ्चकापित्थ पञ्चकापित्थौ पञ्चकापित्थाः
द्वितीयापञ्चकापित्थम् पञ्चकापित्थौ पञ्चकापित्थान्
तृतीयापञ्चकापित्थेन पञ्चकापित्थाभ्याम् पञ्चकापित्थैः पञ्चकापित्थेभिः
चतुर्थीपञ्चकापित्थाय पञ्चकापित्थाभ्याम् पञ्चकापित्थेभ्यः
पञ्चमीपञ्चकापित्थात् पञ्चकापित्थाभ्याम् पञ्चकापित्थेभ्यः
षष्ठीपञ्चकापित्थस्य पञ्चकापित्थयोः पञ्चकापित्थानाम्
सप्तमीपञ्चकापित्थे पञ्चकापित्थयोः पञ्चकापित्थेषु

समास पञ्चकापित्थ

अव्यय ॰पञ्चकापित्थम् ॰पञ्चकापित्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria