सुबन्तावली ?पञ्चकालक्रियादीप

Roma

पुमान्एकद्विबहु
प्रथमापञ्चकालक्रियादीपः पञ्चकालक्रियादीपौ पञ्चकालक्रियादीपाः
सम्बोधनम्पञ्चकालक्रियादीप पञ्चकालक्रियादीपौ पञ्चकालक्रियादीपाः
द्वितीयापञ्चकालक्रियादीपम् पञ्चकालक्रियादीपौ पञ्चकालक्रियादीपान्
तृतीयापञ्चकालक्रियादीपेन पञ्चकालक्रियादीपाभ्याम् पञ्चकालक्रियादीपैः पञ्चकालक्रियादीपेभिः
चतुर्थीपञ्चकालक्रियादीपाय पञ्चकालक्रियादीपाभ्याम् पञ्चकालक्रियादीपेभ्यः
पञ्चमीपञ्चकालक्रियादीपात् पञ्चकालक्रियादीपाभ्याम् पञ्चकालक्रियादीपेभ्यः
षष्ठीपञ्चकालक्रियादीपस्य पञ्चकालक्रियादीपयोः पञ्चकालक्रियादीपानाम्
सप्तमीपञ्चकालक्रियादीपे पञ्चकालक्रियादीपयोः पञ्चकालक्रियादीपेषु

समास पञ्चकालक्रियादीप

अव्यय ॰पञ्चकालक्रियादीपम् ॰पञ्चकालक्रियादीपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria