सुबन्तावली ?पञ्चकषायजा

Roma

स्त्रीएकद्विबहु
प्रथमापञ्चकषायजा पञ्चकषायजे पञ्चकषायजाः
सम्बोधनम्पञ्चकषायजे पञ्चकषायजे पञ्चकषायजाः
द्वितीयापञ्चकषायजाम् पञ्चकषायजे पञ्चकषायजाः
तृतीयापञ्चकषायजया पञ्चकषायजाभ्याम् पञ्चकषायजाभिः
चतुर्थीपञ्चकषायजायै पञ्चकषायजाभ्याम् पञ्चकषायजाभ्यः
पञ्चमीपञ्चकषायजायाः पञ्चकषायजाभ्याम् पञ्चकषायजाभ्यः
षष्ठीपञ्चकषायजायाः पञ्चकषायजयोः पञ्चकषायजानाम्
सप्तमीपञ्चकषायजायाम् पञ्चकषायजयोः पञ्चकषायजासु

अव्यय ॰पञ्चकषायजम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria