सुबन्तावली पञ्चजन

Roma

पुमान्एकद्विबहु
प्रथमापञ्चजनः पञ्चजनौ पञ्चजनाः
सम्बोधनम्पञ्चजन पञ्चजनौ पञ्चजनाः
द्वितीयापञ्चजनम् पञ्चजनौ पञ्चजनान्
तृतीयापञ्चजनेन पञ्चजनाभ्याम् पञ्चजनैः पञ्चजनेभिः
चतुर्थीपञ्चजनाय पञ्चजनाभ्याम् पञ्चजनेभ्यः
पञ्चमीपञ्चजनात् पञ्चजनाभ्याम् पञ्चजनेभ्यः
षष्ठीपञ्चजनस्य पञ्चजनयोः पञ्चजनानाम्
सप्तमीपञ्चजने पञ्चजनयोः पञ्चजनेषु

समास पञ्चजन

अव्यय ॰पञ्चजनम् ॰पञ्चजनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria