Declension table of ?pañcahasta

Deva

MasculineSingularDualPlural
Nominativepañcahastaḥ pañcahastau pañcahastāḥ
Vocativepañcahasta pañcahastau pañcahastāḥ
Accusativepañcahastam pañcahastau pañcahastān
Instrumentalpañcahastena pañcahastābhyām pañcahastaiḥ pañcahastebhiḥ
Dativepañcahastāya pañcahastābhyām pañcahastebhyaḥ
Ablativepañcahastāt pañcahastābhyām pañcahastebhyaḥ
Genitivepañcahastasya pañcahastayoḥ pañcahastānām
Locativepañcahaste pañcahastayoḥ pañcahasteṣu

Compound pañcahasta -

Adverb -pañcahastam -pañcahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria