सुबन्तावली ?पञ्चगण्डक

Roma

पुमान्एकद्विबहु
प्रथमापञ्चगण्डकः पञ्चगण्डकौ पञ्चगण्डकाः
सम्बोधनम्पञ्चगण्डक पञ्चगण्डकौ पञ्चगण्डकाः
द्वितीयापञ्चगण्डकम् पञ्चगण्डकौ पञ्चगण्डकान्
तृतीयापञ्चगण्डकेन पञ्चगण्डकाभ्याम् पञ्चगण्डकैः पञ्चगण्डकेभिः
चतुर्थीपञ्चगण्डकाय पञ्चगण्डकाभ्याम् पञ्चगण्डकेभ्यः
पञ्चमीपञ्चगण्डकात् पञ्चगण्डकाभ्याम् पञ्चगण्डकेभ्यः
षष्ठीपञ्चगण्डकस्य पञ्चगण्डकयोः पञ्चगण्डकानाम्
सप्तमीपञ्चगण्डके पञ्चगण्डकयोः पञ्चगण्डकेषु

समास पञ्चगण्डक

अव्यय ॰पञ्चगण्डकम् ॰पञ्चगण्डकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria