Declension table of pañcadevatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pañcadevatā | pañcadevate | pañcadevatāḥ |
Vocative | pañcadevate | pañcadevate | pañcadevatāḥ |
Accusative | pañcadevatām | pañcadevate | pañcadevatāḥ |
Instrumental | pañcadevatayā | pañcadevatābhyām | pañcadevatābhiḥ |
Dative | pañcadevatāyai | pañcadevatābhyām | pañcadevatābhyaḥ |
Ablative | pañcadevatāyāḥ | pañcadevatābhyām | pañcadevatābhyaḥ |
Genitive | pañcadevatāyāḥ | pañcadevatayoḥ | pañcadevatānām |
Locative | pañcadevatāyām | pañcadevatayoḥ | pañcadevatāsu |