Declension table of ?pañcadaśama

Deva

MasculineSingularDualPlural
Nominativepañcadaśamaḥ pañcadaśamau pañcadaśamāḥ
Vocativepañcadaśama pañcadaśamau pañcadaśamāḥ
Accusativepañcadaśamam pañcadaśamau pañcadaśamān
Instrumentalpañcadaśamena pañcadaśamābhyām pañcadaśamaiḥ pañcadaśamebhiḥ
Dativepañcadaśamāya pañcadaśamābhyām pañcadaśamebhyaḥ
Ablativepañcadaśamāt pañcadaśamābhyām pañcadaśamebhyaḥ
Genitivepañcadaśamasya pañcadaśamayoḥ pañcadaśamānām
Locativepañcadaśame pañcadaśamayoḥ pañcadaśameṣu

Compound pañcadaśama -

Adverb -pañcadaśamam -pañcadaśamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria