सुबन्तावली ?पञ्चदण्डच्छत्त्रप्रबन्ध

Roma

पुमान्एकद्विबहु
प्रथमापञ्चदण्डच्छत्त्रप्रबन्धः पञ्चदण्डच्छत्त्रप्रबन्धौ पञ्चदण्डच्छत्त्रप्रबन्धाः
सम्बोधनम्पञ्चदण्डच्छत्त्रप्रबन्ध पञ्चदण्डच्छत्त्रप्रबन्धौ पञ्चदण्डच्छत्त्रप्रबन्धाः
द्वितीयापञ्चदण्डच्छत्त्रप्रबन्धम् पञ्चदण्डच्छत्त्रप्रबन्धौ पञ्चदण्डच्छत्त्रप्रबन्धान्
तृतीयापञ्चदण्डच्छत्त्रप्रबन्धेन पञ्चदण्डच्छत्त्रप्रबन्धाभ्याम् पञ्चदण्डच्छत्त्रप्रबन्धैः पञ्चदण्डच्छत्त्रप्रबन्धेभिः
चतुर्थीपञ्चदण्डच्छत्त्रप्रबन्धाय पञ्चदण्डच्छत्त्रप्रबन्धाभ्याम् पञ्चदण्डच्छत्त्रप्रबन्धेभ्यः
पञ्चमीपञ्चदण्डच्छत्त्रप्रबन्धात् पञ्चदण्डच्छत्त्रप्रबन्धाभ्याम् पञ्चदण्डच्छत्त्रप्रबन्धेभ्यः
षष्ठीपञ्चदण्डच्छत्त्रप्रबन्धस्य पञ्चदण्डच्छत्त्रप्रबन्धयोः पञ्चदण्डच्छत्त्रप्रबन्धानाम्
सप्तमीपञ्चदण्डच्छत्त्रप्रबन्धे पञ्चदण्डच्छत्त्रप्रबन्धयोः पञ्चदण्डच्छत्त्रप्रबन्धेषु

समास पञ्चदण्डच्छत्त्रप्रबन्ध

अव्यय ॰पञ्चदण्डच्छत्त्रप्रबन्धम् ॰पञ्चदण्डच्छत्त्रप्रबन्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria