Declension table of ?pañcabrahmopaniṣad

Deva

FeminineSingularDualPlural
Nominativepañcabrahmopaniṣat pañcabrahmopaniṣadau pañcabrahmopaniṣadaḥ
Vocativepañcabrahmopaniṣat pañcabrahmopaniṣadau pañcabrahmopaniṣadaḥ
Accusativepañcabrahmopaniṣadam pañcabrahmopaniṣadau pañcabrahmopaniṣadaḥ
Instrumentalpañcabrahmopaniṣadā pañcabrahmopaniṣadbhyām pañcabrahmopaniṣadbhiḥ
Dativepañcabrahmopaniṣade pañcabrahmopaniṣadbhyām pañcabrahmopaniṣadbhyaḥ
Ablativepañcabrahmopaniṣadaḥ pañcabrahmopaniṣadbhyām pañcabrahmopaniṣadbhyaḥ
Genitivepañcabrahmopaniṣadaḥ pañcabrahmopaniṣadoḥ pañcabrahmopaniṣadām
Locativepañcabrahmopaniṣadi pañcabrahmopaniṣadoḥ pañcabrahmopaniṣatsu

Compound pañcabrahmopaniṣat -

Adverb -pañcabrahmopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria