सुबन्तावली ?पञ्चभङ्ग

Roma

पुमान्एकद्विबहु
प्रथमापञ्चभङ्गः पञ्चभङ्गौ पञ्चभङ्गाः
सम्बोधनम्पञ्चभङ्ग पञ्चभङ्गौ पञ्चभङ्गाः
द्वितीयापञ्चभङ्गम् पञ्चभङ्गौ पञ्चभङ्गान्
तृतीयापञ्चभङ्गेन पञ्चभङ्गाभ्याम् पञ्चभङ्गैः पञ्चभङ्गेभिः
चतुर्थीपञ्चभङ्गाय पञ्चभङ्गाभ्याम् पञ्चभङ्गेभ्यः
पञ्चमीपञ्चभङ्गात् पञ्चभङ्गाभ्याम् पञ्चभङ्गेभ्यः
षष्ठीपञ्चभङ्गस्य पञ्चभङ्गयोः पञ्चभङ्गानाम्
सप्तमीपञ्चभङ्गे पञ्चभङ्गयोः पञ्चभङ्गेषु

समास पञ्चभङ्ग

अव्यय ॰पञ्चभङ्गम् ॰पञ्चभङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria