Declension table of pañcāśattamīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pañcāśattamī | pañcāśattamyau | pañcāśattamyaḥ |
Vocative | pañcāśattami | pañcāśattamyau | pañcāśattamyaḥ |
Accusative | pañcāśattamīm | pañcāśattamyau | pañcāśattamīḥ |
Instrumental | pañcāśattamyā | pañcāśattamībhyām | pañcāśattamībhiḥ |
Dative | pañcāśattamyai | pañcāśattamībhyām | pañcāśattamībhyaḥ |
Ablative | pañcāśattamyāḥ | pañcāśattamībhyām | pañcāśattamībhyaḥ |
Genitive | pañcāśattamyāḥ | pañcāśattamyoḥ | pañcāśattamīnām |
Locative | pañcāśattamyām | pañcāśattamyoḥ | pañcāśattamīṣu |