सुबन्तावली ?पञ्चाशत्पलिक

Roma

पुमान्एकद्विबहु
प्रथमापञ्चाशत्पलिकः पञ्चाशत्पलिकौ पञ्चाशत्पलिकाः
सम्बोधनम्पञ्चाशत्पलिक पञ्चाशत्पलिकौ पञ्चाशत्पलिकाः
द्वितीयापञ्चाशत्पलिकम् पञ्चाशत्पलिकौ पञ्चाशत्पलिकान्
तृतीयापञ्चाशत्पलिकेन पञ्चाशत्पलिकाभ्याम् पञ्चाशत्पलिकैः पञ्चाशत्पलिकेभिः
चतुर्थीपञ्चाशत्पलिकाय पञ्चाशत्पलिकाभ्याम् पञ्चाशत्पलिकेभ्यः
पञ्चमीपञ्चाशत्पलिकात् पञ्चाशत्पलिकाभ्याम् पञ्चाशत्पलिकेभ्यः
षष्ठीपञ्चाशत्पलिकस्य पञ्चाशत्पलिकयोः पञ्चाशत्पलिकानाम्
सप्तमीपञ्चाशत्पलिके पञ्चाशत्पलिकयोः पञ्चाशत्पलिकेषु

समास पञ्चाशत्पलिक

अव्यय ॰पञ्चाशत्पलिकम् ॰पञ्चाशत्पलिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria