सुबन्तावली ?पञ्चाशत्पणिक

Roma

पुमान्एकद्विबहु
प्रथमापञ्चाशत्पणिकः पञ्चाशत्पणिकौ पञ्चाशत्पणिकाः
सम्बोधनम्पञ्चाशत्पणिक पञ्चाशत्पणिकौ पञ्चाशत्पणिकाः
द्वितीयापञ्चाशत्पणिकम् पञ्चाशत्पणिकौ पञ्चाशत्पणिकान्
तृतीयापञ्चाशत्पणिकेन पञ्चाशत्पणिकाभ्याम् पञ्चाशत्पणिकैः पञ्चाशत्पणिकेभिः
चतुर्थीपञ्चाशत्पणिकाय पञ्चाशत्पणिकाभ्याम् पञ्चाशत्पणिकेभ्यः
पञ्चमीपञ्चाशत्पणिकात् पञ्चाशत्पणिकाभ्याम् पञ्चाशत्पणिकेभ्यः
षष्ठीपञ्चाशत्पणिकस्य पञ्चाशत्पणिकयोः पञ्चाशत्पणिकानाम्
सप्तमीपञ्चाशत्पणिके पञ्चाशत्पणिकयोः पञ्चाशत्पणिकेषु

समास पञ्चाशत्पणिक

अव्यय ॰पञ्चाशत्पणिकम् ॰पञ्चाशत्पणिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria