सुबन्तावली ?पञ्चाशद्भाग

Roma

पुमान्एकद्विबहु
प्रथमापञ्चाशद्भागः पञ्चाशद्भागौ पञ्चाशद्भागाः
सम्बोधनम्पञ्चाशद्भाग पञ्चाशद्भागौ पञ्चाशद्भागाः
द्वितीयापञ्चाशद्भागम् पञ्चाशद्भागौ पञ्चाशद्भागान्
तृतीयापञ्चाशद्भागेन पञ्चाशद्भागाभ्याम् पञ्चाशद्भागैः पञ्चाशद्भागेभिः
चतुर्थीपञ्चाशद्भागाय पञ्चाशद्भागाभ्याम् पञ्चाशद्भागेभ्यः
पञ्चमीपञ्चाशद्भागात् पञ्चाशद्भागाभ्याम् पञ्चाशद्भागेभ्यः
षष्ठीपञ्चाशद्भागस्य पञ्चाशद्भागयोः पञ्चाशद्भागानाम्
सप्तमीपञ्चाशद्भागे पञ्चाशद्भागयोः पञ्चाशद्भागेषु

समास पञ्चाशद्भाग

अव्यय ॰पञ्चाशद्भागम् ॰पञ्चाशद्भागात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria