सुबन्तावली ?पञ्चासुवन्धुर

Roma

पुमान्एकद्विबहु
प्रथमापञ्चासुवन्धुरः पञ्चासुवन्धुरौ पञ्चासुवन्धुराः
सम्बोधनम्पञ्चासुवन्धुर पञ्चासुवन्धुरौ पञ्चासुवन्धुराः
द्वितीयापञ्चासुवन्धुरम् पञ्चासुवन्धुरौ पञ्चासुवन्धुरान्
तृतीयापञ्चासुवन्धुरेण पञ्चासुवन्धुराभ्याम् पञ्चासुवन्धुरैः पञ्चासुवन्धुरेभिः
चतुर्थीपञ्चासुवन्धुराय पञ्चासुवन्धुराभ्याम् पञ्चासुवन्धुरेभ्यः
पञ्चमीपञ्चासुवन्धुरात् पञ्चासुवन्धुराभ्याम् पञ्चासुवन्धुरेभ्यः
षष्ठीपञ्चासुवन्धुरस्य पञ्चासुवन्धुरयोः पञ्चासुवन्धुराणाम्
सप्तमीपञ्चासुवन्धुरे पञ्चासुवन्धुरयोः पञ्चासुवन्धुरेषु

समास पञ्चासुवन्धुर

अव्यय ॰पञ्चासुवन्धुरम् ॰पञ्चासुवन्धुरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria