सुबन्तावली ?पञ्चाङ्गविप्रतिहीन

Roma

पुमान्एकद्विबहु
प्रथमापञ्चाङ्गविप्रतिहीनः पञ्चाङ्गविप्रतिहीनौ पञ्चाङ्गविप्रतिहीनाः
सम्बोधनम्पञ्चाङ्गविप्रतिहीन पञ्चाङ्गविप्रतिहीनौ पञ्चाङ्गविप्रतिहीनाः
द्वितीयापञ्चाङ्गविप्रतिहीनम् पञ्चाङ्गविप्रतिहीनौ पञ्चाङ्गविप्रतिहीनान्
तृतीयापञ्चाङ्गविप्रतिहीनेन पञ्चाङ्गविप्रतिहीनाभ्याम् पञ्चाङ्गविप्रतिहीनैः पञ्चाङ्गविप्रतिहीनेभिः
चतुर्थीपञ्चाङ्गविप्रतिहीनाय पञ्चाङ्गविप्रतिहीनाभ्याम् पञ्चाङ्गविप्रतिहीनेभ्यः
पञ्चमीपञ्चाङ्गविप्रतिहीनात् पञ्चाङ्गविप्रतिहीनाभ्याम् पञ्चाङ्गविप्रतिहीनेभ्यः
षष्ठीपञ्चाङ्गविप्रतिहीनस्य पञ्चाङ्गविप्रतिहीनयोः पञ्चाङ्गविप्रतिहीनानाम्
सप्तमीपञ्चाङ्गविप्रतिहीने पञ्चाङ्गविप्रतिहीनयोः पञ्चाङ्गविप्रतिहीनेषु

समास पञ्चाङ्गविप्रतिहीन

अव्यय ॰पञ्चाङ्गविप्रतिहीनम् ॰पञ्चाङ्गविप्रतिहीनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria