सुबन्तावली ?पञ्चाङ्गादिक

Roma

पुमान्एकद्विबहु
प्रथमापञ्चाङ्गादिकः पञ्चाङ्गादिकौ पञ्चाङ्गादिकाः
सम्बोधनम्पञ्चाङ्गादिक पञ्चाङ्गादिकौ पञ्चाङ्गादिकाः
द्वितीयापञ्चाङ्गादिकम् पञ्चाङ्गादिकौ पञ्चाङ्गादिकान्
तृतीयापञ्चाङ्गादिकेन पञ्चाङ्गादिकाभ्याम् पञ्चाङ्गादिकैः पञ्चाङ्गादिकेभिः
चतुर्थीपञ्चाङ्गादिकाय पञ्चाङ्गादिकाभ्याम् पञ्चाङ्गादिकेभ्यः
पञ्चमीपञ्चाङ्गादिकात् पञ्चाङ्गादिकाभ्याम् पञ्चाङ्गादिकेभ्यः
षष्ठीपञ्चाङ्गादिकस्य पञ्चाङ्गादिकयोः पञ्चाङ्गादिकानाम्
सप्तमीपञ्चाङ्गादिके पञ्चाङ्गादिकयोः पञ्चाङ्गादिकेषु

समास पञ्चाङ्गादिक

अव्यय ॰पञ्चाङ्गादिकम् ॰पञ्चाङ्गादिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria