Declension table of paśyamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paśyamānaḥ | paśyamānau | paśyamānāḥ |
Vocative | paśyamāna | paśyamānau | paśyamānāḥ |
Accusative | paśyamānam | paśyamānau | paśyamānān |
Instrumental | paśyamānena | paśyamānābhyām | paśyamānaiḥ |
Dative | paśyamānāya | paśyamānābhyām | paśyamānebhyaḥ |
Ablative | paśyamānāt | paśyamānābhyām | paśyamānebhyaḥ |
Genitive | paśyamānasya | paśyamānayoḥ | paśyamānānām |
Locative | paśyamāne | paśyamānayoḥ | paśyamāneṣu |