Declension table of ?paśuśīrṣa

Deva

NeuterSingularDualPlural
Nominativepaśuśīrṣam paśuśīrṣe paśuśīrṣāṇi
Vocativepaśuśīrṣa paśuśīrṣe paśuśīrṣāṇi
Accusativepaśuśīrṣam paśuśīrṣe paśuśīrṣāṇi
Instrumentalpaśuśīrṣeṇa paśuśīrṣābhyām paśuśīrṣaiḥ
Dativepaśuśīrṣāya paśuśīrṣābhyām paśuśīrṣebhyaḥ
Ablativepaśuśīrṣāt paśuśīrṣābhyām paśuśīrṣebhyaḥ
Genitivepaśuśīrṣasya paśuśīrṣayoḥ paśuśīrṣāṇām
Locativepaśuśīrṣe paśuśīrṣayoḥ paśuśīrṣeṣu

Compound paśuśīrṣa -

Adverb -paśuśīrṣam -paśuśīrṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria