Declension table of ?paśuyāga

Deva

MasculineSingularDualPlural
Nominativepaśuyāgaḥ paśuyāgau paśuyāgāḥ
Vocativepaśuyāga paśuyāgau paśuyāgāḥ
Accusativepaśuyāgam paśuyāgau paśuyāgān
Instrumentalpaśuyāgena paśuyāgābhyām paśuyāgaiḥ paśuyāgebhiḥ
Dativepaśuyāgāya paśuyāgābhyām paśuyāgebhyaḥ
Ablativepaśuyāgāt paśuyāgābhyām paśuyāgebhyaḥ
Genitivepaśuyāgasya paśuyāgayoḥ paśuyāgānām
Locativepaśuyāge paśuyāgayoḥ paśuyāgeṣu

Compound paśuyāga -

Adverb -paśuyāgam -paśuyāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria