Declension table of ?paśuvedi

Deva

FeminineSingularDualPlural
Nominativepaśuvediḥ paśuvedī paśuvedayaḥ
Vocativepaśuvede paśuvedī paśuvedayaḥ
Accusativepaśuvedim paśuvedī paśuvedīḥ
Instrumentalpaśuvedyā paśuvedibhyām paśuvedibhiḥ
Dativepaśuvedyai paśuvedaye paśuvedibhyām paśuvedibhyaḥ
Ablativepaśuvedyāḥ paśuvedeḥ paśuvedibhyām paśuvedibhyaḥ
Genitivepaśuvedyāḥ paśuvedeḥ paśuvedyoḥ paśuvedīnām
Locativepaśuvedyām paśuvedau paśuvedyoḥ paśuvediṣu

Compound paśuvedi -

Adverb -paśuvedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria